Declension table of ?ruruṇṭhāna

Deva

NeuterSingularDualPlural
Nominativeruruṇṭhānam ruruṇṭhāne ruruṇṭhānāni
Vocativeruruṇṭhāna ruruṇṭhāne ruruṇṭhānāni
Accusativeruruṇṭhānam ruruṇṭhāne ruruṇṭhānāni
Instrumentalruruṇṭhānena ruruṇṭhānābhyām ruruṇṭhānaiḥ
Dativeruruṇṭhānāya ruruṇṭhānābhyām ruruṇṭhānebhyaḥ
Ablativeruruṇṭhānāt ruruṇṭhānābhyām ruruṇṭhānebhyaḥ
Genitiveruruṇṭhānasya ruruṇṭhānayoḥ ruruṇṭhānānām
Locativeruruṇṭhāne ruruṇṭhānayoḥ ruruṇṭhāneṣu

Compound ruruṇṭhāna -

Adverb -ruruṇṭhānam -ruruṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria