Declension table of ?ruṇṭhat

Deva

NeuterSingularDualPlural
Nominativeruṇṭhat ruṇṭhantī ruṇṭhatī ruṇṭhanti
Vocativeruṇṭhat ruṇṭhantī ruṇṭhatī ruṇṭhanti
Accusativeruṇṭhat ruṇṭhantī ruṇṭhatī ruṇṭhanti
Instrumentalruṇṭhatā ruṇṭhadbhyām ruṇṭhadbhiḥ
Dativeruṇṭhate ruṇṭhadbhyām ruṇṭhadbhyaḥ
Ablativeruṇṭhataḥ ruṇṭhadbhyām ruṇṭhadbhyaḥ
Genitiveruṇṭhataḥ ruṇṭhatoḥ ruṇṭhatām
Locativeruṇṭhati ruṇṭhatoḥ ruṇṭhatsu

Adverb -ruṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria