Declension table of ?ruruṇṭhānā

Deva

FeminineSingularDualPlural
Nominativeruruṇṭhānā ruruṇṭhāne ruruṇṭhānāḥ
Vocativeruruṇṭhāne ruruṇṭhāne ruruṇṭhānāḥ
Accusativeruruṇṭhānām ruruṇṭhāne ruruṇṭhānāḥ
Instrumentalruruṇṭhānayā ruruṇṭhānābhyām ruruṇṭhānābhiḥ
Dativeruruṇṭhānāyai ruruṇṭhānābhyām ruruṇṭhānābhyaḥ
Ablativeruruṇṭhānāyāḥ ruruṇṭhānābhyām ruruṇṭhānābhyaḥ
Genitiveruruṇṭhānāyāḥ ruruṇṭhānayoḥ ruruṇṭhānānām
Locativeruruṇṭhānāyām ruruṇṭhānayoḥ ruruṇṭhānāsu

Adverb -ruruṇṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria