Declension table of ?ruṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeruṇṭhyamānā ruṇṭhyamāne ruṇṭhyamānāḥ
Vocativeruṇṭhyamāne ruṇṭhyamāne ruṇṭhyamānāḥ
Accusativeruṇṭhyamānām ruṇṭhyamāne ruṇṭhyamānāḥ
Instrumentalruṇṭhyamānayā ruṇṭhyamānābhyām ruṇṭhyamānābhiḥ
Dativeruṇṭhyamānāyai ruṇṭhyamānābhyām ruṇṭhyamānābhyaḥ
Ablativeruṇṭhyamānāyāḥ ruṇṭhyamānābhyām ruṇṭhyamānābhyaḥ
Genitiveruṇṭhyamānāyāḥ ruṇṭhyamānayoḥ ruṇṭhyamānānām
Locativeruṇṭhyamānāyām ruṇṭhyamānayoḥ ruṇṭhyamānāsu

Adverb -ruṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria