Declension table of ?ruṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativeruṇṭhitavyam ruṇṭhitavye ruṇṭhitavyāni
Vocativeruṇṭhitavya ruṇṭhitavye ruṇṭhitavyāni
Accusativeruṇṭhitavyam ruṇṭhitavye ruṇṭhitavyāni
Instrumentalruṇṭhitavyena ruṇṭhitavyābhyām ruṇṭhitavyaiḥ
Dativeruṇṭhitavyāya ruṇṭhitavyābhyām ruṇṭhitavyebhyaḥ
Ablativeruṇṭhitavyāt ruṇṭhitavyābhyām ruṇṭhitavyebhyaḥ
Genitiveruṇṭhitavyasya ruṇṭhitavyayoḥ ruṇṭhitavyānām
Locativeruṇṭhitavye ruṇṭhitavyayoḥ ruṇṭhitavyeṣu

Compound ruṇṭhitavya -

Adverb -ruṇṭhitavyam -ruṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria