Declension table of ?ruṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativeruṇṭhanīyā ruṇṭhanīye ruṇṭhanīyāḥ
Vocativeruṇṭhanīye ruṇṭhanīye ruṇṭhanīyāḥ
Accusativeruṇṭhanīyām ruṇṭhanīye ruṇṭhanīyāḥ
Instrumentalruṇṭhanīyayā ruṇṭhanīyābhyām ruṇṭhanīyābhiḥ
Dativeruṇṭhanīyāyai ruṇṭhanīyābhyām ruṇṭhanīyābhyaḥ
Ablativeruṇṭhanīyāyāḥ ruṇṭhanīyābhyām ruṇṭhanīyābhyaḥ
Genitiveruṇṭhanīyāyāḥ ruṇṭhanīyayoḥ ruṇṭhanīyānām
Locativeruṇṭhanīyāyām ruṇṭhanīyayoḥ ruṇṭhanīyāsu

Adverb -ruṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria