Declension table of ?ruṇṭhita

Deva

MasculineSingularDualPlural
Nominativeruṇṭhitaḥ ruṇṭhitau ruṇṭhitāḥ
Vocativeruṇṭhita ruṇṭhitau ruṇṭhitāḥ
Accusativeruṇṭhitam ruṇṭhitau ruṇṭhitān
Instrumentalruṇṭhitena ruṇṭhitābhyām ruṇṭhitaiḥ ruṇṭhitebhiḥ
Dativeruṇṭhitāya ruṇṭhitābhyām ruṇṭhitebhyaḥ
Ablativeruṇṭhitāt ruṇṭhitābhyām ruṇṭhitebhyaḥ
Genitiveruṇṭhitasya ruṇṭhitayoḥ ruṇṭhitānām
Locativeruṇṭhite ruṇṭhitayoḥ ruṇṭhiteṣu

Compound ruṇṭhita -

Adverb -ruṇṭhitam -ruṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria