Declension table of ?ruṇṭhita

Deva

NeuterSingularDualPlural
Nominativeruṇṭhitam ruṇṭhite ruṇṭhitāni
Vocativeruṇṭhita ruṇṭhite ruṇṭhitāni
Accusativeruṇṭhitam ruṇṭhite ruṇṭhitāni
Instrumentalruṇṭhitena ruṇṭhitābhyām ruṇṭhitaiḥ
Dativeruṇṭhitāya ruṇṭhitābhyām ruṇṭhitebhyaḥ
Ablativeruṇṭhitāt ruṇṭhitābhyām ruṇṭhitebhyaḥ
Genitiveruṇṭhitasya ruṇṭhitayoḥ ruṇṭhitānām
Locativeruṇṭhite ruṇṭhitayoḥ ruṇṭhiteṣu

Compound ruṇṭhita -

Adverb -ruṇṭhitam -ruṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria