Declension table of ?ruṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativeruṇṭhitavyaḥ ruṇṭhitavyau ruṇṭhitavyāḥ
Vocativeruṇṭhitavya ruṇṭhitavyau ruṇṭhitavyāḥ
Accusativeruṇṭhitavyam ruṇṭhitavyau ruṇṭhitavyān
Instrumentalruṇṭhitavyena ruṇṭhitavyābhyām ruṇṭhitavyaiḥ ruṇṭhitavyebhiḥ
Dativeruṇṭhitavyāya ruṇṭhitavyābhyām ruṇṭhitavyebhyaḥ
Ablativeruṇṭhitavyāt ruṇṭhitavyābhyām ruṇṭhitavyebhyaḥ
Genitiveruṇṭhitavyasya ruṇṭhitavyayoḥ ruṇṭhitavyānām
Locativeruṇṭhitavye ruṇṭhitavyayoḥ ruṇṭhitavyeṣu

Compound ruṇṭhitavya -

Adverb -ruṇṭhitavyam -ruṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria