Declension table of ?ruṇṭhantī

Deva

FeminineSingularDualPlural
Nominativeruṇṭhantī ruṇṭhantyau ruṇṭhantyaḥ
Vocativeruṇṭhanti ruṇṭhantyau ruṇṭhantyaḥ
Accusativeruṇṭhantīm ruṇṭhantyau ruṇṭhantīḥ
Instrumentalruṇṭhantyā ruṇṭhantībhyām ruṇṭhantībhiḥ
Dativeruṇṭhantyai ruṇṭhantībhyām ruṇṭhantībhyaḥ
Ablativeruṇṭhantyāḥ ruṇṭhantībhyām ruṇṭhantībhyaḥ
Genitiveruṇṭhantyāḥ ruṇṭhantyoḥ ruṇṭhantīnām
Locativeruṇṭhantyām ruṇṭhantyoḥ ruṇṭhantīṣu

Compound ruṇṭhanti - ruṇṭhantī -

Adverb -ruṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria