The Sanskrit Grammarian: Declension |
---|
Declension table of ruṇṭhamāna from ?ruṇṭh |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ruṇṭhamānam | ruṇṭhamāne | ruṇṭhamānāni |
Vocative | ruṇṭhamāna | ruṇṭhamāne | ruṇṭhamānāni |
Accusative | ruṇṭhamānam | ruṇṭhamāne | ruṇṭhamānāni |
Instrumental | ruṇṭhamānena | ruṇṭhamānābhyām | ruṇṭhamānaiḥ |
Dative | ruṇṭhamānāya | ruṇṭhamānābhyām | ruṇṭhamānebhyaḥ |
Ablative | ruṇṭhamānāt | ruṇṭhamānābhyām | ruṇṭhamānebhyaḥ |
Genitive | ruṇṭhamānasya | ruṇṭhamānayoḥ | ruṇṭhamānānām |
Locative | ruṇṭhamāne | ruṇṭhamānayoḥ | ruṇṭhamāneṣu |