Declension table of ?ruṇṭhamāna

Deva

MasculineSingularDualPlural
Nominativeruṇṭhamānaḥ ruṇṭhamānau ruṇṭhamānāḥ
Vocativeruṇṭhamāna ruṇṭhamānau ruṇṭhamānāḥ
Accusativeruṇṭhamānam ruṇṭhamānau ruṇṭhamānān
Instrumentalruṇṭhamānena ruṇṭhamānābhyām ruṇṭhamānaiḥ ruṇṭhamānebhiḥ
Dativeruṇṭhamānāya ruṇṭhamānābhyām ruṇṭhamānebhyaḥ
Ablativeruṇṭhamānāt ruṇṭhamānābhyām ruṇṭhamānebhyaḥ
Genitiveruṇṭhamānasya ruṇṭhamānayoḥ ruṇṭhamānānām
Locativeruṇṭhamāne ruṇṭhamānayoḥ ruṇṭhamāneṣu

Compound ruṇṭhamāna -

Adverb -ruṇṭhamānam -ruṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria