Declension table of ?ruṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeruṇṭhiṣyamāṇā ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāḥ
Vocativeruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāḥ
Accusativeruṇṭhiṣyamāṇām ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāḥ
Instrumentalruṇṭhiṣyamāṇayā ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇābhiḥ
Dativeruṇṭhiṣyamāṇāyai ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇābhyaḥ
Ablativeruṇṭhiṣyamāṇāyāḥ ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇābhyaḥ
Genitiveruṇṭhiṣyamāṇāyāḥ ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇānām
Locativeruṇṭhiṣyamāṇāyām ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇāsu

Adverb -ruṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria