तिङन्तावली ?रुण्ठ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठति
रुण्ठतः
रुण्ठन्ति
मध्यम
रुण्ठसि
रुण्ठथः
रुण्ठथ
उत्तम
रुण्ठामि
रुण्ठावः
रुण्ठामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्ठते
रुण्ठेते
रुण्ठन्ते
मध्यम
रुण्ठसे
रुण्ठेथे
रुण्ठध्वे
उत्तम
रुण्ठे
रुण्ठावहे
रुण्ठामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ठ्यते
रुण्ठ्येते
रुण्ठ्यन्ते
मध्यम
रुण्ठ्यसे
रुण्ठ्येथे
रुण्ठ्यध्वे
उत्तम
रुण्ठ्ये
रुण्ठ्यावहे
रुण्ठ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरुण्ठत्
अरुण्ठताम्
अरुण्ठन्
मध्यम
अरुण्ठः
अरुण्ठतम्
अरुण्ठत
उत्तम
अरुण्ठम्
अरुण्ठाव
अरुण्ठाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरुण्ठत
अरुण्ठेताम्
अरुण्ठन्त
मध्यम
अरुण्ठथाः
अरुण्ठेथाम्
अरुण्ठध्वम्
उत्तम
अरुण्ठे
अरुण्ठावहि
अरुण्ठामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरुण्ठ्यत
अरुण्ठ्येताम्
अरुण्ठ्यन्त
मध्यम
अरुण्ठ्यथाः
अरुण्ठ्येथाम्
अरुण्ठ्यध्वम्
उत्तम
अरुण्ठ्ये
अरुण्ठ्यावहि
अरुण्ठ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठेत्
रुण्ठेताम्
रुण्ठेयुः
मध्यम
रुण्ठेः
रुण्ठेतम्
रुण्ठेत
उत्तम
रुण्ठेयम्
रुण्ठेव
रुण्ठेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्ठेत
रुण्ठेयाताम्
रुण्ठेरन्
मध्यम
रुण्ठेथाः
रुण्ठेयाथाम्
रुण्ठेध्वम्
उत्तम
रुण्ठेय
रुण्ठेवहि
रुण्ठेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ठ्येत
रुण्ठ्येयाताम्
रुण्ठ्येरन्
मध्यम
रुण्ठ्येथाः
रुण्ठ्येयाथाम्
रुण्ठ्येध्वम्
उत्तम
रुण्ठ्येय
रुण्ठ्येवहि
रुण्ठ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठतु
रुण्ठताम्
रुण्ठन्तु
मध्यम
रुण्ठ
रुण्ठतम्
रुण्ठत
उत्तम
रुण्ठानि
रुण्ठाव
रुण्ठाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्ठताम्
रुण्ठेताम्
रुण्ठन्ताम्
मध्यम
रुण्ठस्व
रुण्ठेथाम्
रुण्ठध्वम्
उत्तम
रुण्ठै
रुण्ठावहै
रुण्ठामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ठ्यताम्
रुण्ठ्येताम्
रुण्ठ्यन्ताम्
मध्यम
रुण्ठ्यस्व
रुण्ठ्येथाम्
रुण्ठ्यध्वम्
उत्तम
रुण्ठ्यै
रुण्ठ्यावहै
रुण्ठ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठिष्यति
रुण्ठिष्यतः
रुण्ठिष्यन्ति
मध्यम
रुण्ठिष्यसि
रुण्ठिष्यथः
रुण्ठिष्यथ
उत्तम
रुण्ठिष्यामि
रुण्ठिष्यावः
रुण्ठिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्ठिष्यते
रुण्ठिष्येते
रुण्ठिष्यन्ते
मध्यम
रुण्ठिष्यसे
रुण्ठिष्येथे
रुण्ठिष्यध्वे
उत्तम
रुण्ठिष्ये
रुण्ठिष्यावहे
रुण्ठिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठिता
रुण्ठितारौ
रुण्ठितारः
मध्यम
रुण्ठितासि
रुण्ठितास्थः
रुण्ठितास्थ
उत्तम
रुण्ठितास्मि
रुण्ठितास्वः
रुण्ठितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुरुण्ठ
रुरुण्ठतुः
रुरुण्ठुः
मध्यम
रुरुण्ठिथ
रुरुण्ठथुः
रुरुण्ठ
उत्तम
रुरुण्ठ
रुरुण्ठिव
रुरुण्ठिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुरुण्ठे
रुरुण्ठाते
रुरुण्ठिरे
मध्यम
रुरुण्ठिषे
रुरुण्ठाथे
रुरुण्ठिध्वे
उत्तम
रुरुण्ठे
रुरुण्ठिवहे
रुरुण्ठिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ठ्यात्
रुण्ठ्यास्ताम्
रुण्ठ्यासुः
मध्यम
रुण्ठ्याः
रुण्ठ्यास्तम्
रुण्ठ्यास्त
उत्तम
रुण्ठ्यासम्
रुण्ठ्यास्व
रुण्ठ्यास्म
कृदन्त
क्त
रुण्ठित
m.
n.
रुण्ठिता
f.
क्तवतु
रुण्ठितवत्
m.
n.
रुण्ठितवती
f.
शतृ
रुण्ठत्
m.
n.
रुण्ठन्ती
f.
शानच्
रुण्ठमान
m.
n.
रुण्ठमाना
f.
शानच् कर्मणि
रुण्ठ्यमान
m.
n.
रुण्ठ्यमाना
f.
लुडादेश पर
रुण्ठिष्यत्
m.
n.
रुण्ठिष्यन्ती
f.
लुडादेश आत्म
रुण्ठिष्यमाण
m.
n.
रुण्ठिष्यमाणा
f.
तव्य
रुण्ठितव्य
m.
n.
रुण्ठितव्या
f.
यत्
रुण्ठ्य
m.
n.
रुण्ठ्या
f.
अनीयर्
रुण्ठनीय
m.
n.
रुण्ठनीया
f.
लिडादेश पर
रुरुण्ठ्वस्
m.
n.
रुरुण्ठुषी
f.
लिडादेश आत्म
रुरुण्ठान
m.
n.
रुरुण्ठाना
f.
अव्यय
तुमुन्
रुण्ठितुम्
क्त्वा
रुण्ठित्वा
ल्यप्
॰रुण्ठ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025