Declension table of ?ruṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeruṇṭhanīyaḥ ruṇṭhanīyau ruṇṭhanīyāḥ
Vocativeruṇṭhanīya ruṇṭhanīyau ruṇṭhanīyāḥ
Accusativeruṇṭhanīyam ruṇṭhanīyau ruṇṭhanīyān
Instrumentalruṇṭhanīyena ruṇṭhanīyābhyām ruṇṭhanīyaiḥ ruṇṭhanīyebhiḥ
Dativeruṇṭhanīyāya ruṇṭhanīyābhyām ruṇṭhanīyebhyaḥ
Ablativeruṇṭhanīyāt ruṇṭhanīyābhyām ruṇṭhanīyebhyaḥ
Genitiveruṇṭhanīyasya ruṇṭhanīyayoḥ ruṇṭhanīyānām
Locativeruṇṭhanīye ruṇṭhanīyayoḥ ruṇṭhanīyeṣu

Compound ruṇṭhanīya -

Adverb -ruṇṭhanīyam -ruṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria