Declension table of ?ruruṇṭhvas

Deva

NeuterSingularDualPlural
Nominativeruruṇṭhvat ruruṇṭhuṣī ruruṇṭhvāṃsi
Vocativeruruṇṭhvat ruruṇṭhuṣī ruruṇṭhvāṃsi
Accusativeruruṇṭhvat ruruṇṭhuṣī ruruṇṭhvāṃsi
Instrumentalruruṇṭhuṣā ruruṇṭhvadbhyām ruruṇṭhvadbhiḥ
Dativeruruṇṭhuṣe ruruṇṭhvadbhyām ruruṇṭhvadbhyaḥ
Ablativeruruṇṭhuṣaḥ ruruṇṭhvadbhyām ruruṇṭhvadbhyaḥ
Genitiveruruṇṭhuṣaḥ ruruṇṭhuṣoḥ ruruṇṭhuṣām
Locativeruruṇṭhuṣi ruruṇṭhuṣoḥ ruruṇṭhvatsu

Compound ruruṇṭhvat -

Adverb -ruruṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria