Declension table of ?ruṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeruṇṭhyamānaḥ ruṇṭhyamānau ruṇṭhyamānāḥ
Vocativeruṇṭhyamāna ruṇṭhyamānau ruṇṭhyamānāḥ
Accusativeruṇṭhyamānam ruṇṭhyamānau ruṇṭhyamānān
Instrumentalruṇṭhyamānena ruṇṭhyamānābhyām ruṇṭhyamānaiḥ ruṇṭhyamānebhiḥ
Dativeruṇṭhyamānāya ruṇṭhyamānābhyām ruṇṭhyamānebhyaḥ
Ablativeruṇṭhyamānāt ruṇṭhyamānābhyām ruṇṭhyamānebhyaḥ
Genitiveruṇṭhyamānasya ruṇṭhyamānayoḥ ruṇṭhyamānānām
Locativeruṇṭhyamāne ruṇṭhyamānayoḥ ruṇṭhyamāneṣu

Compound ruṇṭhyamāna -

Adverb -ruṇṭhyamānam -ruṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria