Declension table of ?ruṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeruṇṭhiṣyamāṇam ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāni
Vocativeruṇṭhiṣyamāṇa ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāni
Accusativeruṇṭhiṣyamāṇam ruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇāni
Instrumentalruṇṭhiṣyamāṇena ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇaiḥ
Dativeruṇṭhiṣyamāṇāya ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇebhyaḥ
Ablativeruṇṭhiṣyamāṇāt ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇebhyaḥ
Genitiveruṇṭhiṣyamāṇasya ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇānām
Locativeruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇeṣu

Compound ruṇṭhiṣyamāṇa -

Adverb -ruṇṭhiṣyamāṇam -ruṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria