Declension table of ?ruṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativeruṇṭhitavān ruṇṭhitavantau ruṇṭhitavantaḥ
Vocativeruṇṭhitavan ruṇṭhitavantau ruṇṭhitavantaḥ
Accusativeruṇṭhitavantam ruṇṭhitavantau ruṇṭhitavataḥ
Instrumentalruṇṭhitavatā ruṇṭhitavadbhyām ruṇṭhitavadbhiḥ
Dativeruṇṭhitavate ruṇṭhitavadbhyām ruṇṭhitavadbhyaḥ
Ablativeruṇṭhitavataḥ ruṇṭhitavadbhyām ruṇṭhitavadbhyaḥ
Genitiveruṇṭhitavataḥ ruṇṭhitavatoḥ ruṇṭhitavatām
Locativeruṇṭhitavati ruṇṭhitavatoḥ ruṇṭhitavatsu

Compound ruṇṭhitavat -

Adverb -ruṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria