Conjugation tables of ?nikṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnikṣāmi nikṣāvaḥ nikṣāmaḥ
Secondnikṣasi nikṣathaḥ nikṣatha
Thirdnikṣati nikṣataḥ nikṣanti


MiddleSingularDualPlural
Firstnikṣe nikṣāvahe nikṣāmahe
Secondnikṣase nikṣethe nikṣadhve
Thirdnikṣate nikṣete nikṣante


PassiveSingularDualPlural
Firstnikṣye nikṣyāvahe nikṣyāmahe
Secondnikṣyase nikṣyethe nikṣyadhve
Thirdnikṣyate nikṣyete nikṣyante


Imperfect

ActiveSingularDualPlural
Firstanikṣam anikṣāva anikṣāma
Secondanikṣaḥ anikṣatam anikṣata
Thirdanikṣat anikṣatām anikṣan


MiddleSingularDualPlural
Firstanikṣe anikṣāvahi anikṣāmahi
Secondanikṣathāḥ anikṣethām anikṣadhvam
Thirdanikṣata anikṣetām anikṣanta


PassiveSingularDualPlural
Firstanikṣye anikṣyāvahi anikṣyāmahi
Secondanikṣyathāḥ anikṣyethām anikṣyadhvam
Thirdanikṣyata anikṣyetām anikṣyanta


Optative

ActiveSingularDualPlural
Firstnikṣeyam nikṣeva nikṣema
Secondnikṣeḥ nikṣetam nikṣeta
Thirdnikṣet nikṣetām nikṣeyuḥ


MiddleSingularDualPlural
Firstnikṣeya nikṣevahi nikṣemahi
Secondnikṣethāḥ nikṣeyāthām nikṣedhvam
Thirdnikṣeta nikṣeyātām nikṣeran


PassiveSingularDualPlural
Firstnikṣyeya nikṣyevahi nikṣyemahi
Secondnikṣyethāḥ nikṣyeyāthām nikṣyedhvam
Thirdnikṣyeta nikṣyeyātām nikṣyeran


Imperative

ActiveSingularDualPlural
Firstnikṣāṇi nikṣāva nikṣāma
Secondnikṣa nikṣatam nikṣata
Thirdnikṣatu nikṣatām nikṣantu


MiddleSingularDualPlural
Firstnikṣai nikṣāvahai nikṣāmahai
Secondnikṣasva nikṣethām nikṣadhvam
Thirdnikṣatām nikṣetām nikṣantām


PassiveSingularDualPlural
Firstnikṣyai nikṣyāvahai nikṣyāmahai
Secondnikṣyasva nikṣyethām nikṣyadhvam
Thirdnikṣyatām nikṣyetām nikṣyantām


Future

ActiveSingularDualPlural
Firstnikṣiṣyāmi nikṣiṣyāvaḥ nikṣiṣyāmaḥ
Secondnikṣiṣyasi nikṣiṣyathaḥ nikṣiṣyatha
Thirdnikṣiṣyati nikṣiṣyataḥ nikṣiṣyanti


MiddleSingularDualPlural
Firstnikṣiṣye nikṣiṣyāvahe nikṣiṣyāmahe
Secondnikṣiṣyase nikṣiṣyethe nikṣiṣyadhve
Thirdnikṣiṣyate nikṣiṣyete nikṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnikṣitāsmi nikṣitāsvaḥ nikṣitāsmaḥ
Secondnikṣitāsi nikṣitāsthaḥ nikṣitāstha
Thirdnikṣitā nikṣitārau nikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstninikṣa ninikṣiva ninikṣima
Secondninikṣitha ninikṣathuḥ ninikṣa
Thirdninikṣa ninikṣatuḥ ninikṣuḥ


MiddleSingularDualPlural
Firstninikṣe ninikṣivahe ninikṣimahe
Secondninikṣiṣe ninikṣāthe ninikṣidhve
Thirdninikṣe ninikṣāte ninikṣire


Benedictive

ActiveSingularDualPlural
Firstnikṣyāsam nikṣyāsva nikṣyāsma
Secondnikṣyāḥ nikṣyāstam nikṣyāsta
Thirdnikṣyāt nikṣyāstām nikṣyāsuḥ

Participles

Past Passive Participle
nikṣita m. n. nikṣitā f.

Past Active Participle
nikṣitavat m. n. nikṣitavatī f.

Present Active Participle
nikṣat m. n. nikṣantī f.

Present Middle Participle
nikṣamāṇa m. n. nikṣamāṇā f.

Present Passive Participle
nikṣyamāṇa m. n. nikṣyamāṇā f.

Future Active Participle
nikṣiṣyat m. n. nikṣiṣyantī f.

Future Middle Participle
nikṣiṣyamāṇa m. n. nikṣiṣyamāṇā f.

Future Passive Participle
nikṣitavya m. n. nikṣitavyā f.

Future Passive Participle
nikṣya m. n. nikṣyā f.

Future Passive Participle
nikṣaṇīya m. n. nikṣaṇīyā f.

Perfect Active Participle
ninikṣvas m. n. ninikṣuṣī f.

Perfect Middle Participle
ninikṣāṇa m. n. ninikṣāṇā f.

Indeclinable forms

Infinitive
nikṣitum

Absolutive
nikṣitvā

Absolutive
-nikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria