Declension table of ?nikṣitavya

Deva

NeuterSingularDualPlural
Nominativenikṣitavyam nikṣitavye nikṣitavyāni
Vocativenikṣitavya nikṣitavye nikṣitavyāni
Accusativenikṣitavyam nikṣitavye nikṣitavyāni
Instrumentalnikṣitavyena nikṣitavyābhyām nikṣitavyaiḥ
Dativenikṣitavyāya nikṣitavyābhyām nikṣitavyebhyaḥ
Ablativenikṣitavyāt nikṣitavyābhyām nikṣitavyebhyaḥ
Genitivenikṣitavyasya nikṣitavyayoḥ nikṣitavyānām
Locativenikṣitavye nikṣitavyayoḥ nikṣitavyeṣu

Compound nikṣitavya -

Adverb -nikṣitavyam -nikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria