Declension table of ?ninikṣvas

Deva

NeuterSingularDualPlural
Nominativeninikṣvat ninikṣuṣī ninikṣvāṃsi
Vocativeninikṣvat ninikṣuṣī ninikṣvāṃsi
Accusativeninikṣvat ninikṣuṣī ninikṣvāṃsi
Instrumentalninikṣuṣā ninikṣvadbhyām ninikṣvadbhiḥ
Dativeninikṣuṣe ninikṣvadbhyām ninikṣvadbhyaḥ
Ablativeninikṣuṣaḥ ninikṣvadbhyām ninikṣvadbhyaḥ
Genitiveninikṣuṣaḥ ninikṣuṣoḥ ninikṣuṣām
Locativeninikṣuṣi ninikṣuṣoḥ ninikṣvatsu

Compound ninikṣvat -

Adverb -ninikṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria