Declension table of ?nikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenikṣyamāṇaḥ nikṣyamāṇau nikṣyamāṇāḥ
Vocativenikṣyamāṇa nikṣyamāṇau nikṣyamāṇāḥ
Accusativenikṣyamāṇam nikṣyamāṇau nikṣyamāṇān
Instrumentalnikṣyamāṇena nikṣyamāṇābhyām nikṣyamāṇaiḥ nikṣyamāṇebhiḥ
Dativenikṣyamāṇāya nikṣyamāṇābhyām nikṣyamāṇebhyaḥ
Ablativenikṣyamāṇāt nikṣyamāṇābhyām nikṣyamāṇebhyaḥ
Genitivenikṣyamāṇasya nikṣyamāṇayoḥ nikṣyamāṇānām
Locativenikṣyamāṇe nikṣyamāṇayoḥ nikṣyamāṇeṣu

Compound nikṣyamāṇa -

Adverb -nikṣyamāṇam -nikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria