Declension table of ?nikṣita

Deva

MasculineSingularDualPlural
Nominativenikṣitaḥ nikṣitau nikṣitāḥ
Vocativenikṣita nikṣitau nikṣitāḥ
Accusativenikṣitam nikṣitau nikṣitān
Instrumentalnikṣitena nikṣitābhyām nikṣitaiḥ nikṣitebhiḥ
Dativenikṣitāya nikṣitābhyām nikṣitebhyaḥ
Ablativenikṣitāt nikṣitābhyām nikṣitebhyaḥ
Genitivenikṣitasya nikṣitayoḥ nikṣitānām
Locativenikṣite nikṣitayoḥ nikṣiteṣu

Compound nikṣita -

Adverb -nikṣitam -nikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria