Declension table of ?nikṣat

Deva

MasculineSingularDualPlural
Nominativenikṣan nikṣantau nikṣantaḥ
Vocativenikṣan nikṣantau nikṣantaḥ
Accusativenikṣantam nikṣantau nikṣataḥ
Instrumentalnikṣatā nikṣadbhyām nikṣadbhiḥ
Dativenikṣate nikṣadbhyām nikṣadbhyaḥ
Ablativenikṣataḥ nikṣadbhyām nikṣadbhyaḥ
Genitivenikṣataḥ nikṣatoḥ nikṣatām
Locativenikṣati nikṣatoḥ nikṣatsu

Compound nikṣat -

Adverb -nikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria