Declension table of ?ninikṣāṇa

Deva

MasculineSingularDualPlural
Nominativeninikṣāṇaḥ ninikṣāṇau ninikṣāṇāḥ
Vocativeninikṣāṇa ninikṣāṇau ninikṣāṇāḥ
Accusativeninikṣāṇam ninikṣāṇau ninikṣāṇān
Instrumentalninikṣāṇena ninikṣāṇābhyām ninikṣāṇaiḥ ninikṣāṇebhiḥ
Dativeninikṣāṇāya ninikṣāṇābhyām ninikṣāṇebhyaḥ
Ablativeninikṣāṇāt ninikṣāṇābhyām ninikṣāṇebhyaḥ
Genitiveninikṣāṇasya ninikṣāṇayoḥ ninikṣāṇānām
Locativeninikṣāṇe ninikṣāṇayoḥ ninikṣāṇeṣu

Compound ninikṣāṇa -

Adverb -ninikṣāṇam -ninikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria