Declension table of ?nikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenikṣyamāṇam nikṣyamāṇe nikṣyamāṇāni
Vocativenikṣyamāṇa nikṣyamāṇe nikṣyamāṇāni
Accusativenikṣyamāṇam nikṣyamāṇe nikṣyamāṇāni
Instrumentalnikṣyamāṇena nikṣyamāṇābhyām nikṣyamāṇaiḥ
Dativenikṣyamāṇāya nikṣyamāṇābhyām nikṣyamāṇebhyaḥ
Ablativenikṣyamāṇāt nikṣyamāṇābhyām nikṣyamāṇebhyaḥ
Genitivenikṣyamāṇasya nikṣyamāṇayoḥ nikṣyamāṇānām
Locativenikṣyamāṇe nikṣyamāṇayoḥ nikṣyamāṇeṣu

Compound nikṣyamāṇa -

Adverb -nikṣyamāṇam -nikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria