Declension table of ?nikṣantī

Deva

FeminineSingularDualPlural
Nominativenikṣantī nikṣantyau nikṣantyaḥ
Vocativenikṣanti nikṣantyau nikṣantyaḥ
Accusativenikṣantīm nikṣantyau nikṣantīḥ
Instrumentalnikṣantyā nikṣantībhyām nikṣantībhiḥ
Dativenikṣantyai nikṣantībhyām nikṣantībhyaḥ
Ablativenikṣantyāḥ nikṣantībhyām nikṣantībhyaḥ
Genitivenikṣantyāḥ nikṣantyoḥ nikṣantīnām
Locativenikṣantyām nikṣantyoḥ nikṣantīṣu

Compound nikṣanti - nikṣantī -

Adverb -nikṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria