Declension table of ?nikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativenikṣamāṇā nikṣamāṇe nikṣamāṇāḥ
Vocativenikṣamāṇe nikṣamāṇe nikṣamāṇāḥ
Accusativenikṣamāṇām nikṣamāṇe nikṣamāṇāḥ
Instrumentalnikṣamāṇayā nikṣamāṇābhyām nikṣamāṇābhiḥ
Dativenikṣamāṇāyai nikṣamāṇābhyām nikṣamāṇābhyaḥ
Ablativenikṣamāṇāyāḥ nikṣamāṇābhyām nikṣamāṇābhyaḥ
Genitivenikṣamāṇāyāḥ nikṣamāṇayoḥ nikṣamāṇānām
Locativenikṣamāṇāyām nikṣamāṇayoḥ nikṣamāṇāsu

Adverb -nikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria