Declension table of ?nikṣitavat

Deva

MasculineSingularDualPlural
Nominativenikṣitavān nikṣitavantau nikṣitavantaḥ
Vocativenikṣitavan nikṣitavantau nikṣitavantaḥ
Accusativenikṣitavantam nikṣitavantau nikṣitavataḥ
Instrumentalnikṣitavatā nikṣitavadbhyām nikṣitavadbhiḥ
Dativenikṣitavate nikṣitavadbhyām nikṣitavadbhyaḥ
Ablativenikṣitavataḥ nikṣitavadbhyām nikṣitavadbhyaḥ
Genitivenikṣitavataḥ nikṣitavatoḥ nikṣitavatām
Locativenikṣitavati nikṣitavatoḥ nikṣitavatsu

Compound nikṣitavat -

Adverb -nikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria