Declension table of ?nikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativenikṣaṇīyā nikṣaṇīye nikṣaṇīyāḥ
Vocativenikṣaṇīye nikṣaṇīye nikṣaṇīyāḥ
Accusativenikṣaṇīyām nikṣaṇīye nikṣaṇīyāḥ
Instrumentalnikṣaṇīyayā nikṣaṇīyābhyām nikṣaṇīyābhiḥ
Dativenikṣaṇīyāyai nikṣaṇīyābhyām nikṣaṇīyābhyaḥ
Ablativenikṣaṇīyāyāḥ nikṣaṇīyābhyām nikṣaṇīyābhyaḥ
Genitivenikṣaṇīyāyāḥ nikṣaṇīyayoḥ nikṣaṇīyānām
Locativenikṣaṇīyāyām nikṣaṇīyayoḥ nikṣaṇīyāsu

Adverb -nikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria