Declension table of ?nikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativenikṣamāṇaḥ nikṣamāṇau nikṣamāṇāḥ
Vocativenikṣamāṇa nikṣamāṇau nikṣamāṇāḥ
Accusativenikṣamāṇam nikṣamāṇau nikṣamāṇān
Instrumentalnikṣamāṇena nikṣamāṇābhyām nikṣamāṇaiḥ nikṣamāṇebhiḥ
Dativenikṣamāṇāya nikṣamāṇābhyām nikṣamāṇebhyaḥ
Ablativenikṣamāṇāt nikṣamāṇābhyām nikṣamāṇebhyaḥ
Genitivenikṣamāṇasya nikṣamāṇayoḥ nikṣamāṇānām
Locativenikṣamāṇe nikṣamāṇayoḥ nikṣamāṇeṣu

Compound nikṣamāṇa -

Adverb -nikṣamāṇam -nikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria