Declension table of ?ninikṣuṣī

Deva

FeminineSingularDualPlural
Nominativeninikṣuṣī ninikṣuṣyau ninikṣuṣyaḥ
Vocativeninikṣuṣi ninikṣuṣyau ninikṣuṣyaḥ
Accusativeninikṣuṣīm ninikṣuṣyau ninikṣuṣīḥ
Instrumentalninikṣuṣyā ninikṣuṣībhyām ninikṣuṣībhiḥ
Dativeninikṣuṣyai ninikṣuṣībhyām ninikṣuṣībhyaḥ
Ablativeninikṣuṣyāḥ ninikṣuṣībhyām ninikṣuṣībhyaḥ
Genitiveninikṣuṣyāḥ ninikṣuṣyoḥ ninikṣuṣīṇām
Locativeninikṣuṣyām ninikṣuṣyoḥ ninikṣuṣīṣu

Compound ninikṣuṣi - ninikṣuṣī -

Adverb -ninikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria