Declension table of ?nikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativenikṣaṇīyaḥ nikṣaṇīyau nikṣaṇīyāḥ
Vocativenikṣaṇīya nikṣaṇīyau nikṣaṇīyāḥ
Accusativenikṣaṇīyam nikṣaṇīyau nikṣaṇīyān
Instrumentalnikṣaṇīyena nikṣaṇīyābhyām nikṣaṇīyaiḥ nikṣaṇīyebhiḥ
Dativenikṣaṇīyāya nikṣaṇīyābhyām nikṣaṇīyebhyaḥ
Ablativenikṣaṇīyāt nikṣaṇīyābhyām nikṣaṇīyebhyaḥ
Genitivenikṣaṇīyasya nikṣaṇīyayoḥ nikṣaṇīyānām
Locativenikṣaṇīye nikṣaṇīyayoḥ nikṣaṇīyeṣu

Compound nikṣaṇīya -

Adverb -nikṣaṇīyam -nikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria