Declension table of ?nikṣamāṇa

Deva

NeuterSingularDualPlural
Nominativenikṣamāṇam nikṣamāṇe nikṣamāṇāni
Vocativenikṣamāṇa nikṣamāṇe nikṣamāṇāni
Accusativenikṣamāṇam nikṣamāṇe nikṣamāṇāni
Instrumentalnikṣamāṇena nikṣamāṇābhyām nikṣamāṇaiḥ
Dativenikṣamāṇāya nikṣamāṇābhyām nikṣamāṇebhyaḥ
Ablativenikṣamāṇāt nikṣamāṇābhyām nikṣamāṇebhyaḥ
Genitivenikṣamāṇasya nikṣamāṇayoḥ nikṣamāṇānām
Locativenikṣamāṇe nikṣamāṇayoḥ nikṣamāṇeṣu

Compound nikṣamāṇa -

Adverb -nikṣamāṇam -nikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria