Declension table of ?ninikṣāṇa

Deva

NeuterSingularDualPlural
Nominativeninikṣāṇam ninikṣāṇe ninikṣāṇāni
Vocativeninikṣāṇa ninikṣāṇe ninikṣāṇāni
Accusativeninikṣāṇam ninikṣāṇe ninikṣāṇāni
Instrumentalninikṣāṇena ninikṣāṇābhyām ninikṣāṇaiḥ
Dativeninikṣāṇāya ninikṣāṇābhyām ninikṣāṇebhyaḥ
Ablativeninikṣāṇāt ninikṣāṇābhyām ninikṣāṇebhyaḥ
Genitiveninikṣāṇasya ninikṣāṇayoḥ ninikṣāṇānām
Locativeninikṣāṇe ninikṣāṇayoḥ ninikṣāṇeṣu

Compound ninikṣāṇa -

Adverb -ninikṣāṇam -ninikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria