Declension table of ?nikṣat

Deva

NeuterSingularDualPlural
Nominativenikṣat nikṣantī nikṣatī nikṣanti
Vocativenikṣat nikṣantī nikṣatī nikṣanti
Accusativenikṣat nikṣantī nikṣatī nikṣanti
Instrumentalnikṣatā nikṣadbhyām nikṣadbhiḥ
Dativenikṣate nikṣadbhyām nikṣadbhyaḥ
Ablativenikṣataḥ nikṣadbhyām nikṣadbhyaḥ
Genitivenikṣataḥ nikṣatoḥ nikṣatām
Locativenikṣati nikṣatoḥ nikṣatsu

Adverb -nikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria