Declension table of ?nikṣaṇīya

Deva

NeuterSingularDualPlural
Nominativenikṣaṇīyam nikṣaṇīye nikṣaṇīyāni
Vocativenikṣaṇīya nikṣaṇīye nikṣaṇīyāni
Accusativenikṣaṇīyam nikṣaṇīye nikṣaṇīyāni
Instrumentalnikṣaṇīyena nikṣaṇīyābhyām nikṣaṇīyaiḥ
Dativenikṣaṇīyāya nikṣaṇīyābhyām nikṣaṇīyebhyaḥ
Ablativenikṣaṇīyāt nikṣaṇīyābhyām nikṣaṇīyebhyaḥ
Genitivenikṣaṇīyasya nikṣaṇīyayoḥ nikṣaṇīyānām
Locativenikṣaṇīye nikṣaṇīyayoḥ nikṣaṇīyeṣu

Compound nikṣaṇīya -

Adverb -nikṣaṇīyam -nikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria