Declension table of ?nikṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenikṣiṣyamāṇaḥ nikṣiṣyamāṇau nikṣiṣyamāṇāḥ
Vocativenikṣiṣyamāṇa nikṣiṣyamāṇau nikṣiṣyamāṇāḥ
Accusativenikṣiṣyamāṇam nikṣiṣyamāṇau nikṣiṣyamāṇān
Instrumentalnikṣiṣyamāṇena nikṣiṣyamāṇābhyām nikṣiṣyamāṇaiḥ nikṣiṣyamāṇebhiḥ
Dativenikṣiṣyamāṇāya nikṣiṣyamāṇābhyām nikṣiṣyamāṇebhyaḥ
Ablativenikṣiṣyamāṇāt nikṣiṣyamāṇābhyām nikṣiṣyamāṇebhyaḥ
Genitivenikṣiṣyamāṇasya nikṣiṣyamāṇayoḥ nikṣiṣyamāṇānām
Locativenikṣiṣyamāṇe nikṣiṣyamāṇayoḥ nikṣiṣyamāṇeṣu

Compound nikṣiṣyamāṇa -

Adverb -nikṣiṣyamāṇam -nikṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria