Declension table of ?nikṣiṣyat

Deva

MasculineSingularDualPlural
Nominativenikṣiṣyan nikṣiṣyantau nikṣiṣyantaḥ
Vocativenikṣiṣyan nikṣiṣyantau nikṣiṣyantaḥ
Accusativenikṣiṣyantam nikṣiṣyantau nikṣiṣyataḥ
Instrumentalnikṣiṣyatā nikṣiṣyadbhyām nikṣiṣyadbhiḥ
Dativenikṣiṣyate nikṣiṣyadbhyām nikṣiṣyadbhyaḥ
Ablativenikṣiṣyataḥ nikṣiṣyadbhyām nikṣiṣyadbhyaḥ
Genitivenikṣiṣyataḥ nikṣiṣyatoḥ nikṣiṣyatām
Locativenikṣiṣyati nikṣiṣyatoḥ nikṣiṣyatsu

Compound nikṣiṣyat -

Adverb -nikṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria