Conjugation tables of nad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnadāmi nadāvaḥ nadāmaḥ
Secondnadasi nadathaḥ nadatha
Thirdnadati nadataḥ nadanti


PassiveSingularDualPlural
Firstnadye nadyāvahe nadyāmahe
Secondnadyase nadyethe nadyadhve
Thirdnadyate nadyete nadyante


Imperfect

ActiveSingularDualPlural
Firstanadam anadāva anadāma
Secondanadaḥ anadatam anadata
Thirdanadat anadatām anadan


PassiveSingularDualPlural
Firstanadye anadyāvahi anadyāmahi
Secondanadyathāḥ anadyethām anadyadhvam
Thirdanadyata anadyetām anadyanta


Optative

ActiveSingularDualPlural
Firstnadeyam nadeva nadema
Secondnadeḥ nadetam nadeta
Thirdnadet nadetām nadeyuḥ


PassiveSingularDualPlural
Firstnadyeya nadyevahi nadyemahi
Secondnadyethāḥ nadyeyāthām nadyedhvam
Thirdnadyeta nadyeyātām nadyeran


Imperative

ActiveSingularDualPlural
Firstnadāni nadāva nadāma
Secondnada nadatam nadata
Thirdnadatu nadatām nadantu


PassiveSingularDualPlural
Firstnadyai nadyāvahai nadyāmahai
Secondnadyasva nadyethām nadyadhvam
Thirdnadyatām nadyetām nadyantām


Future

ActiveSingularDualPlural
Firstnadiṣyāmi nadiṣyāvaḥ nadiṣyāmaḥ
Secondnadiṣyasi nadiṣyathaḥ nadiṣyatha
Thirdnadiṣyati nadiṣyataḥ nadiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnaditāsmi naditāsvaḥ naditāsmaḥ
Secondnaditāsi naditāsthaḥ naditāstha
Thirdnaditā naditārau naditāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāda nanada nediva nedima
Secondneditha nanattha nedathuḥ neda
Thirdnanāda nedatuḥ neduḥ


Benedictive

ActiveSingularDualPlural
Firstnadyāsam nadyāsva nadyāsma
Secondnadyāḥ nadyāstam nadyāsta
Thirdnadyāt nadyāstām nadyāsuḥ

Participles

Past Passive Participle
nadita m. n. naditā f.

Past Active Participle
naditavat m. n. naditavatī f.

Present Active Participle
nadat m. n. nadantī f.

Present Passive Participle
nadyamāna m. n. nadyamānā f.

Future Active Participle
nadiṣyat m. n. nadiṣyantī f.

Future Passive Participle
naditavya m. n. naditavyā f.

Future Passive Participle
nādya m. n. nādyā f.

Future Passive Participle
nadanīya m. n. nadanīyā f.

Perfect Active Participle
nedivas m. n. neduṣī f.

Indeclinable forms

Infinitive
naditum

Absolutive
naditvā

Absolutive
-nadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnādayāmi nadayāmi nādayāvaḥ nadayāvaḥ nādayāmaḥ nadayāmaḥ
Secondnādayasi nadayasi nādayathaḥ nadayathaḥ nādayatha nadayatha
Thirdnādayati nadayati nādayataḥ nadayataḥ nādayanti nadayanti


MiddleSingularDualPlural
Firstnādaye nadaye nādayāvahe nadayāvahe nādayāmahe nadayāmahe
Secondnādayase nadayase nādayethe nadayethe nādayadhve nadayadhve
Thirdnādayate nadayate nādayete nadayete nādayante nadayante


PassiveSingularDualPlural
Firstnādye nadye nādyāvahe nadyāvahe nādyāmahe nadyāmahe
Secondnādyase nadyase nādyethe nadyethe nādyadhve nadyadhve
Thirdnādyate nadyate nādyete nadyete nādyante nadyante


Imperfect

ActiveSingularDualPlural
Firstanādayam anadayam anādayāva anadayāva anādayāma anadayāma
Secondanādayaḥ anadayaḥ anādayatam anadayatam anādayata anadayata
Thirdanādayat anadayat anādayatām anadayatām anādayan anadayan


MiddleSingularDualPlural
Firstanādaye anadaye anādayāvahi anadayāvahi anādayāmahi anadayāmahi
Secondanādayathāḥ anadayathāḥ anādayethām anadayethām anādayadhvam anadayadhvam
Thirdanādayata anadayata anādayetām anadayetām anādayanta anadayanta


PassiveSingularDualPlural
Firstanādye anadye anādyāvahi anadyāvahi anādyāmahi anadyāmahi
Secondanādyathāḥ anadyathāḥ anādyethām anadyethām anādyadhvam anadyadhvam
Thirdanādyata anadyata anādyetām anadyetām anādyanta anadyanta


Optative

ActiveSingularDualPlural
Firstnādayeyam nadayeyam nādayeva nadayeva nādayema nadayema
Secondnādayeḥ nadayeḥ nādayetam nadayetam nādayeta nadayeta
Thirdnādayet nadayet nādayetām nadayetām nādayeyuḥ nadayeyuḥ


MiddleSingularDualPlural
Firstnādayeya nadayeya nādayevahi nadayevahi nādayemahi nadayemahi
Secondnādayethāḥ nadayethāḥ nādayeyāthām nadayeyāthām nādayedhvam nadayedhvam
Thirdnādayeta nadayeta nādayeyātām nadayeyātām nādayeran nadayeran


PassiveSingularDualPlural
Firstnādyeya nadyeya nādyevahi nadyevahi nādyemahi nadyemahi
Secondnādyethāḥ nadyethāḥ nādyeyāthām nadyeyāthām nādyedhvam nadyedhvam
Thirdnādyeta nadyeta nādyeyātām nadyeyātām nādyeran nadyeran


Imperative

ActiveSingularDualPlural
Firstnādayāni nadayāni nādayāva nadayāva nādayāma nadayāma
Secondnādaya nadaya nādayatam nadayatam nādayata nadayata
Thirdnādayatu nadayatu nādayatām nadayatām nādayantu nadayantu


MiddleSingularDualPlural
Firstnādayai nadayai nādayāvahai nadayāvahai nādayāmahai nadayāmahai
Secondnādayasva nadayasva nādayethām nadayethām nādayadhvam nadayadhvam
Thirdnādayatām nadayatām nādayetām nadayetām nādayantām nadayantām


PassiveSingularDualPlural
Firstnādyai nadyai nādyāvahai nadyāvahai nādyāmahai nadyāmahai
Secondnādyasva nadyasva nādyethām nadyethām nādyadhvam nadyadhvam
Thirdnādyatām nadyatām nādyetām nadyetām nādyantām nadyantām


Future

ActiveSingularDualPlural
Firstnādayiṣyāmi nadayiṣyāmi nādayiṣyāvaḥ nadayiṣyāvaḥ nādayiṣyāmaḥ nadayiṣyāmaḥ
Secondnādayiṣyasi nadayiṣyasi nādayiṣyathaḥ nadayiṣyathaḥ nādayiṣyatha nadayiṣyatha
Thirdnādayiṣyati nadayiṣyati nādayiṣyataḥ nadayiṣyataḥ nādayiṣyanti nadayiṣyanti


MiddleSingularDualPlural
Firstnādayiṣye nadayiṣye nādayiṣyāvahe nadayiṣyāvahe nādayiṣyāmahe nadayiṣyāmahe
Secondnādayiṣyase nadayiṣyase nādayiṣyethe nadayiṣyethe nādayiṣyadhve nadayiṣyadhve
Thirdnādayiṣyate nadayiṣyate nādayiṣyete nadayiṣyete nādayiṣyante nadayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnādayitāsmi nadayitāsmi nādayitāsvaḥ nadayitāsvaḥ nādayitāsmaḥ nadayitāsmaḥ
Secondnādayitāsi nadayitāsi nādayitāsthaḥ nadayitāsthaḥ nādayitāstha nadayitāstha
Thirdnādayitā nadayitā nādayitārau nadayitārau nādayitāraḥ nadayitāraḥ

Participles

Past Passive Participle
nādita m. n. nāditā f.

Past Passive Participle
nadita m. n. naditā f.

Past Active Participle
naditavat m. n. naditavatī f.

Past Active Participle
nāditavat m. n. nāditavatī f.

Present Active Participle
nādayat m. n. nādayantī f.

Present Active Participle
nadayat m. n. nadayantī f.

Present Middle Participle
nadayamāna m. n. nadayamānā f.

Present Middle Participle
nādayamāna m. n. nādayamānā f.

Present Passive Participle
nādyamāna m. n. nādyamānā f.

Present Passive Participle
nadyamāna m. n. nadyamānā f.

Future Active Participle
nadayiṣyat m. n. nadayiṣyantī f.

Future Active Participle
nādayiṣyat m. n. nādayiṣyantī f.

Future Middle Participle
nādayiṣyamāṇa m. n. nādayiṣyamāṇā f.

Future Middle Participle
nadayiṣyamāṇa m. n. nadayiṣyamāṇā f.

Future Passive Participle
nadya m. n. nadyā f.

Future Passive Participle
nadanīya m. n. nadanīyā f.

Future Passive Participle
nadayitavya m. n. nadayitavyā f.

Future Passive Participle
nādya m. n. nādyā f.

Future Passive Participle
nādanīya m. n. nādanīyā f.

Future Passive Participle
nādayitavya m. n. nādayitavyā f.

Indeclinable forms

Infinitive
nādayitum

Infinitive
nadayitum

Absolutive
nādayitvā

Absolutive
nadayitvā

Absolutive
-nādya

Absolutive
-nadya

Periphrastic Perfect
nādayām

Periphrastic Perfect
nadayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstnānademi nānadami nānadavaḥ nānadamaḥ
Secondnānadeṣi nānadasi nānadathaḥ nānadatha
Thirdnānadeti nānadati nānadataḥ nānadāti


Imperfect

ActiveSingularDualPlural
Firstanānadām anānadava anānadama
Secondanānadeḥ anānadaḥ anānadatam anānadata
Thirdanānadet anānadat anānadatām anānadoḥ


Optative

ActiveSingularDualPlural
Firstnānadayām nānadayāva nānadayāma
Secondnānadayāḥ nānadayātam nānadayāta
Thirdnānadayāt nānadayātām nānadayuḥ


Imperative

ActiveSingularDualPlural
Firstnānadāni nānadāva nānadāma
Secondnānadahi nānadatam nānadata
Thirdnānadetu nānadatu nānadatām nānadatu

Participles

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstninadiṣāmi ninadiṣāvaḥ ninadiṣāmaḥ
Secondninadiṣasi ninadiṣathaḥ ninadiṣatha
Thirdninadiṣati ninadiṣataḥ ninadiṣanti


PassiveSingularDualPlural
Firstninadiṣye ninadiṣyāvahe ninadiṣyāmahe
Secondninadiṣyase ninadiṣyethe ninadiṣyadhve
Thirdninadiṣyate ninadiṣyete ninadiṣyante


Imperfect

ActiveSingularDualPlural
Firstaninadiṣam aninadiṣāva aninadiṣāma
Secondaninadiṣaḥ aninadiṣatam aninadiṣata
Thirdaninadiṣat aninadiṣatām aninadiṣan


PassiveSingularDualPlural
Firstaninadiṣye aninadiṣyāvahi aninadiṣyāmahi
Secondaninadiṣyathāḥ aninadiṣyethām aninadiṣyadhvam
Thirdaninadiṣyata aninadiṣyetām aninadiṣyanta


Optative

ActiveSingularDualPlural
Firstninadiṣeyam ninadiṣeva ninadiṣema
Secondninadiṣeḥ ninadiṣetam ninadiṣeta
Thirdninadiṣet ninadiṣetām ninadiṣeyuḥ


PassiveSingularDualPlural
Firstninadiṣyeya ninadiṣyevahi ninadiṣyemahi
Secondninadiṣyethāḥ ninadiṣyeyāthām ninadiṣyedhvam
Thirdninadiṣyeta ninadiṣyeyātām ninadiṣyeran


Imperative

ActiveSingularDualPlural
Firstninadiṣāṇi ninadiṣāva ninadiṣāma
Secondninadiṣa ninadiṣatam ninadiṣata
Thirdninadiṣatu ninadiṣatām ninadiṣantu


PassiveSingularDualPlural
Firstninadiṣyai ninadiṣyāvahai ninadiṣyāmahai
Secondninadiṣyasva ninadiṣyethām ninadiṣyadhvam
Thirdninadiṣyatām ninadiṣyetām ninadiṣyantām


Future

ActiveSingularDualPlural
Firstninadiṣyāmi ninadiṣyāvaḥ ninadiṣyāmaḥ
Secondninadiṣyasi ninadiṣyathaḥ ninadiṣyatha
Thirdninadiṣyati ninadiṣyataḥ ninadiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstninadiṣitāsmi ninadiṣitāsvaḥ ninadiṣitāsmaḥ
Secondninadiṣitāsi ninadiṣitāsthaḥ ninadiṣitāstha
Thirdninadiṣitā ninadiṣitārau ninadiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnininadiṣa nininadiṣiva nininadiṣima
Secondnininadiṣitha nininadiṣathuḥ nininadiṣa
Thirdnininadiṣa nininadiṣatuḥ nininadiṣuḥ

Participles

Past Passive Participle
ninadiṣita m. n. ninadiṣitā f.

Past Active Participle
ninadiṣitavat m. n. ninadiṣitavatī f.

Present Active Participle
ninadiṣat m. n. ninadiṣantī f.

Present Passive Participle
ninadiṣyamāṇa m. n. ninadiṣyamāṇā f.

Future Active Participle
ninadiṣyat m. n. ninadiṣyantī f.

Future Passive Participle
ninadiṣaṇīya m. n. ninadiṣaṇīyā f.

Future Passive Participle
ninadiṣya m. n. ninadiṣyā f.

Future Passive Participle
ninadiṣitavya m. n. ninadiṣitavyā f.

Perfect Active Participle
nininadiṣvas m. n. nininadiṣuṣī f.

Indeclinable forms

Infinitive
ninadiṣitum

Absolutive
ninadiṣitvā

Absolutive
-ninadiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria