Declension table of ?nādayiṣyat

Deva

NeuterSingularDualPlural
Nominativenādayiṣyat nādayiṣyantī nādayiṣyatī nādayiṣyanti
Vocativenādayiṣyat nādayiṣyantī nādayiṣyatī nādayiṣyanti
Accusativenādayiṣyat nādayiṣyantī nādayiṣyatī nādayiṣyanti
Instrumentalnādayiṣyatā nādayiṣyadbhyām nādayiṣyadbhiḥ
Dativenādayiṣyate nādayiṣyadbhyām nādayiṣyadbhyaḥ
Ablativenādayiṣyataḥ nādayiṣyadbhyām nādayiṣyadbhyaḥ
Genitivenādayiṣyataḥ nādayiṣyatoḥ nādayiṣyatām
Locativenādayiṣyati nādayiṣyatoḥ nādayiṣyatsu

Adverb -nādayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria