तिङन्तावली नद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनदति नदतः नदन्ति
मध्यमनदसि नदथः नदथ
उत्तमनदामि नदावः नदामः


कर्मणिएकद्विबहु
प्रथमनद्यते नद्येते नद्यन्ते
मध्यमनद्यसे नद्येथे नद्यध्वे
उत्तमनद्ये नद्यावहे नद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनदत् अनदताम् अनदन्
मध्यमअनदः अनदतम् अनदत
उत्तमअनदम् अनदाव अनदाम


कर्मणिएकद्विबहु
प्रथमअनद्यत अनद्येताम् अनद्यन्त
मध्यमअनद्यथाः अनद्येथाम् अनद्यध्वम्
उत्तमअनद्ये अनद्यावहि अनद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनदेत् नदेताम् नदेयुः
मध्यमनदेः नदेतम् नदेत
उत्तमनदेयम् नदेव नदेम


कर्मणिएकद्विबहु
प्रथमनद्येत नद्येयाताम् नद्येरन्
मध्यमनद्येथाः नद्येयाथाम् नद्येध्वम्
उत्तमनद्येय नद्येवहि नद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनदतु नदताम् नदन्तु
मध्यमनद नदतम् नदत
उत्तमनदानि नदाव नदाम


कर्मणिएकद्विबहु
प्रथमनद्यताम् नद्येताम् नद्यन्ताम्
मध्यमनद्यस्व नद्येथाम् नद्यध्वम्
उत्तमनद्यै नद्यावहै नद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनदिष्यति नदिष्यतः नदिष्यन्ति
मध्यमनदिष्यसि नदिष्यथः नदिष्यथ
उत्तमनदिष्यामि नदिष्यावः नदिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनदिता नदितारौ नदितारः
मध्यमनदितासि नदितास्थः नदितास्थ
उत्तमनदितास्मि नदितास्वः नदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाद नेदतुः नेदुः
मध्यमनेदिथ ननत्थ नेदथुः नेद
उत्तमननाद ननद नेदिव नेदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनद्यात् नद्यास्ताम् नद्यासुः
मध्यमनद्याः नद्यास्तम् नद्यास्त
उत्तमनद्यासम् नद्यास्व नद्यास्म

कृदन्त

क्त
नदित m. n. नदिता f.

क्तवतु
नदितवत् m. n. नदितवती f.

शतृ
नदत् m. n. नदन्ती f.

शानच् कर्मणि
नद्यमान m. n. नद्यमाना f.

लुडादेश पर
नदिष्यत् m. n. नदिष्यन्ती f.

तव्य
नदितव्य m. n. नदितव्या f.

यत्
नाद्य m. n. नाद्या f.

अनीयर्
नदनीय m. n. नदनीया f.

लिडादेश पर
नेदिवस् m. n. नेदुषी f.

अव्यय

तुमुन्
नदितुम्

क्त्वा
नदित्वा

ल्यप्
॰नद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनादयति नदयति नादयतः नदयतः नादयन्ति नदयन्ति
मध्यमनादयसि नदयसि नादयथः नदयथः नादयथ नदयथ
उत्तमनादयामि नदयामि नादयावः नदयावः नादयामः नदयामः


आत्मनेपदेएकद्विबहु
प्रथमनादयते नदयते नादयेते नदयेते नादयन्ते नदयन्ते
मध्यमनादयसे नदयसे नादयेथे नदयेथे नादयध्वे नदयध्वे
उत्तमनादये नदये नादयावहे नदयावहे नादयामहे नदयामहे


कर्मणिएकद्विबहु
प्रथमनाद्यते नद्यते नाद्येते नद्येते नाद्यन्ते नद्यन्ते
मध्यमनाद्यसे नद्यसे नाद्येथे नद्येथे नाद्यध्वे नद्यध्वे
उत्तमनाद्ये नद्ये नाद्यावहे नद्यावहे नाद्यामहे नद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनादयत् अनदयत् अनादयताम् अनदयताम् अनादयन् अनदयन्
मध्यमअनादयः अनदयः अनादयतम् अनदयतम् अनादयत अनदयत
उत्तमअनादयम् अनदयम् अनादयाव अनदयाव अनादयाम अनदयाम


आत्मनेपदेएकद्विबहु
प्रथमअनादयत अनदयत अनादयेताम् अनदयेताम् अनादयन्त अनदयन्त
मध्यमअनादयथाः अनदयथाः अनादयेथाम् अनदयेथाम् अनादयध्वम् अनदयध्वम्
उत्तमअनादये अनदये अनादयावहि अनदयावहि अनादयामहि अनदयामहि


कर्मणिएकद्विबहु
प्रथमअनाद्यत अनद्यत अनाद्येताम् अनद्येताम् अनाद्यन्त अनद्यन्त
मध्यमअनाद्यथाः अनद्यथाः अनाद्येथाम् अनद्येथाम् अनाद्यध्वम् अनद्यध्वम्
उत्तमअनाद्ये अनद्ये अनाद्यावहि अनद्यावहि अनाद्यामहि अनद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनादयेत् नदयेत् नादयेताम् नदयेताम् नादयेयुः नदयेयुः
मध्यमनादयेः नदयेः नादयेतम् नदयेतम् नादयेत नदयेत
उत्तमनादयेयम् नदयेयम् नादयेव नदयेव नादयेम नदयेम


आत्मनेपदेएकद्विबहु
प्रथमनादयेत नदयेत नादयेयाताम् नदयेयाताम् नादयेरन् नदयेरन्
मध्यमनादयेथाः नदयेथाः नादयेयाथाम् नदयेयाथाम् नादयेध्वम् नदयेध्वम्
उत्तमनादयेय नदयेय नादयेवहि नदयेवहि नादयेमहि नदयेमहि


कर्मणिएकद्विबहु
प्रथमनाद्येत नद्येत नाद्येयाताम् नद्येयाताम् नाद्येरन् नद्येरन्
मध्यमनाद्येथाः नद्येथाः नाद्येयाथाम् नद्येयाथाम् नाद्येध्वम् नद्येध्वम्
उत्तमनाद्येय नद्येय नाद्येवहि नद्येवहि नाद्येमहि नद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनादयतु नदयतु नादयताम् नदयताम् नादयन्तु नदयन्तु
मध्यमनादय नदय नादयतम् नदयतम् नादयत नदयत
उत्तमनादयानि नदयानि नादयाव नदयाव नादयाम नदयाम


आत्मनेपदेएकद्विबहु
प्रथमनादयताम् नदयताम् नादयेताम् नदयेताम् नादयन्ताम् नदयन्ताम्
मध्यमनादयस्व नदयस्व नादयेथाम् नदयेथाम् नादयध्वम् नदयध्वम्
उत्तमनादयै नदयै नादयावहै नदयावहै नादयामहै नदयामहै


कर्मणिएकद्विबहु
प्रथमनाद्यताम् नद्यताम् नाद्येताम् नद्येताम् नाद्यन्ताम् नद्यन्ताम्
मध्यमनाद्यस्व नद्यस्व नाद्येथाम् नद्येथाम् नाद्यध्वम् नद्यध्वम्
उत्तमनाद्यै नद्यै नाद्यावहै नद्यावहै नाद्यामहै नद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनादयिष्यति नदयिष्यति नादयिष्यतः नदयिष्यतः नादयिष्यन्ति नदयिष्यन्ति
मध्यमनादयिष्यसि नदयिष्यसि नादयिष्यथः नदयिष्यथः नादयिष्यथ नदयिष्यथ
उत्तमनादयिष्यामि नदयिष्यामि नादयिष्यावः नदयिष्यावः नादयिष्यामः नदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनादयिष्यते नदयिष्यते नादयिष्येते नदयिष्येते नादयिष्यन्ते नदयिष्यन्ते
मध्यमनादयिष्यसे नदयिष्यसे नादयिष्येथे नदयिष्येथे नादयिष्यध्वे नदयिष्यध्वे
उत्तमनादयिष्ये नदयिष्ये नादयिष्यावहे नदयिष्यावहे नादयिष्यामहे नदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनादयिता नदयिता नादयितारौ नदयितारौ नादयितारः नदयितारः
मध्यमनादयितासि नदयितासि नादयितास्थः नदयितास्थः नादयितास्थ नदयितास्थ
उत्तमनादयितास्मि नदयितास्मि नादयितास्वः नदयितास्वः नादयितास्मः नदयितास्मः

कृदन्त

क्त
नादित m. n. नादिता f.

क्त
नदित m. n. नदिता f.

क्तवतु
नदितवत् m. n. नदितवती f.

क्तवतु
नादितवत् m. n. नादितवती f.

शतृ
नादयत् m. n. नादयन्ती f.

शतृ
नदयत् m. n. नदयन्ती f.

शानच्
नदयमान m. n. नदयमाना f.

शानच्
नादयमान m. n. नादयमाना f.

शानच् कर्मणि
नाद्यमान m. n. नाद्यमाना f.

शानच् कर्मणि
नद्यमान m. n. नद्यमाना f.

लुडादेश पर
नदयिष्यत् m. n. नदयिष्यन्ती f.

लुडादेश पर
नादयिष्यत् m. n. नादयिष्यन्ती f.

लुडादेश आत्म
नादयिष्यमाण m. n. नादयिष्यमाणा f.

लुडादेश आत्म
नदयिष्यमाण m. n. नदयिष्यमाणा f.

यत्
नद्य m. n. नद्या f.

अनीयर्
नदनीय m. n. नदनीया f.

तव्य
नदयितव्य m. n. नदयितव्या f.

यत्
नाद्य m. n. नाद्या f.

अनीयर्
नादनीय m. n. नादनीया f.

तव्य
नादयितव्य m. n. नादयितव्या f.

अव्यय

तुमुन्
नादयितुम्

तुमुन्
नदयितुम्

क्त्वा
नादयित्वा

क्त्वा
नदयित्वा

ल्यप्
॰नाद्य

ल्यप्
॰नद्य

लिट्
नादयाम्

लिट्
नदयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमनानदेति नानदति नानदतः नानदाति
मध्यमनानदेषि नानदसि नानदथः नानदथ
उत्तमनानदेमि नानदमि नानदवः नानदमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनानदेत् अनानदत् अनानदताम् अनानदोः
मध्यमअनानदेः अनानदः अनानदतम् अनानदत
उत्तमअनानदाम् अनानदव अनानदम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनानदयात् नानदयाताम् नानदयुः
मध्यमनानदयाः नानदयातम् नानदयात
उत्तमनानदयाम् नानदयाव नानदयाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमनानदेतु नानदतु नानदताम् नानदतु
मध्यमनानदहि नानदतम् नानदत
उत्तमनानदानि नानदाव नानदाम

कृदन्त

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमनिनदिषति निनदिषतः निनदिषन्ति
मध्यमनिनदिषसि निनदिषथः निनदिषथ
उत्तमनिनदिषामि निनदिषावः निनदिषामः


कर्मणिएकद्विबहु
प्रथमनिनदिष्यते निनदिष्येते निनदिष्यन्ते
मध्यमनिनदिष्यसे निनदिष्येथे निनदिष्यध्वे
उत्तमनिनदिष्ये निनदिष्यावहे निनदिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनिनदिषत् अनिनदिषताम् अनिनदिषन्
मध्यमअनिनदिषः अनिनदिषतम् अनिनदिषत
उत्तमअनिनदिषम् अनिनदिषाव अनिनदिषाम


कर्मणिएकद्विबहु
प्रथमअनिनदिष्यत अनिनदिष्येताम् अनिनदिष्यन्त
मध्यमअनिनदिष्यथाः अनिनदिष्येथाम् अनिनदिष्यध्वम्
उत्तमअनिनदिष्ये अनिनदिष्यावहि अनिनदिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनिनदिषेत् निनदिषेताम् निनदिषेयुः
मध्यमनिनदिषेः निनदिषेतम् निनदिषेत
उत्तमनिनदिषेयम् निनदिषेव निनदिषेम


कर्मणिएकद्विबहु
प्रथमनिनदिष्येत निनदिष्येयाताम् निनदिष्येरन्
मध्यमनिनदिष्येथाः निनदिष्येयाथाम् निनदिष्येध्वम्
उत्तमनिनदिष्येय निनदिष्येवहि निनदिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनिनदिषतु निनदिषताम् निनदिषन्तु
मध्यमनिनदिष निनदिषतम् निनदिषत
उत्तमनिनदिषाणि निनदिषाव निनदिषाम


कर्मणिएकद्विबहु
प्रथमनिनदिष्यताम् निनदिष्येताम् निनदिष्यन्ताम्
मध्यमनिनदिष्यस्व निनदिष्येथाम् निनदिष्यध्वम्
उत्तमनिनदिष्यै निनदिष्यावहै निनदिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनिनदिष्यति निनदिष्यतः निनदिष्यन्ति
मध्यमनिनदिष्यसि निनदिष्यथः निनदिष्यथ
उत्तमनिनदिष्यामि निनदिष्यावः निनदिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनिनदिषिता निनदिषितारौ निनदिषितारः
मध्यमनिनदिषितासि निनदिषितास्थः निनदिषितास्थ
उत्तमनिनदिषितास्मि निनदिषितास्वः निनदिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनिनिनदिष निनिनदिषतुः निनिनदिषुः
मध्यमनिनिनदिषिथ निनिनदिषथुः निनिनदिष
उत्तमनिनिनदिष निनिनदिषिव निनिनदिषिम

कृदन्त

क्त
निनदिषित m. n. निनदिषिता f.

क्तवतु
निनदिषितवत् m. n. निनदिषितवती f.

शतृ
निनदिषत् m. n. निनदिषन्ती f.

शानच् कर्मणि
निनदिष्यमाण m. n. निनदिष्यमाणा f.

लुडादेश पर
निनदिष्यत् m. n. निनदिष्यन्ती f.

अनीयर्
निनदिषणीय m. n. निनदिषणीया f.

यत्
निनदिष्य m. n. निनदिष्या f.

तव्य
निनदिषितव्य m. n. निनदिषितव्या f.

लिडादेश पर
निनिनदिष्वस् m. n. निनिनदिषुषी f.

अव्यय

तुमुन्
निनदिषितुम्

क्त्वा
निनदिषित्वा

ल्यप्
॰निनदिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria