Declension table of ?nadantī

Deva

FeminineSingularDualPlural
Nominativenadantī nadantyau nadantyaḥ
Vocativenadanti nadantyau nadantyaḥ
Accusativenadantīm nadantyau nadantīḥ
Instrumentalnadantyā nadantībhyām nadantībhiḥ
Dativenadantyai nadantībhyām nadantībhyaḥ
Ablativenadantyāḥ nadantībhyām nadantībhyaḥ
Genitivenadantyāḥ nadantyoḥ nadantīnām
Locativenadantyām nadantyoḥ nadantīṣu

Compound nadanti - nadantī -

Adverb -nadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria