Declension table of ?ninadiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeninadiṣitavyā ninadiṣitavye ninadiṣitavyāḥ
Vocativeninadiṣitavye ninadiṣitavye ninadiṣitavyāḥ
Accusativeninadiṣitavyām ninadiṣitavye ninadiṣitavyāḥ
Instrumentalninadiṣitavyayā ninadiṣitavyābhyām ninadiṣitavyābhiḥ
Dativeninadiṣitavyāyai ninadiṣitavyābhyām ninadiṣitavyābhyaḥ
Ablativeninadiṣitavyāyāḥ ninadiṣitavyābhyām ninadiṣitavyābhyaḥ
Genitiveninadiṣitavyāyāḥ ninadiṣitavyayoḥ ninadiṣitavyānām
Locativeninadiṣitavyāyām ninadiṣitavyayoḥ ninadiṣitavyāsu

Adverb -ninadiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria