Declension table of ?nadayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenadayiṣyamāṇam nadayiṣyamāṇe nadayiṣyamāṇāni
Vocativenadayiṣyamāṇa nadayiṣyamāṇe nadayiṣyamāṇāni
Accusativenadayiṣyamāṇam nadayiṣyamāṇe nadayiṣyamāṇāni
Instrumentalnadayiṣyamāṇena nadayiṣyamāṇābhyām nadayiṣyamāṇaiḥ
Dativenadayiṣyamāṇāya nadayiṣyamāṇābhyām nadayiṣyamāṇebhyaḥ
Ablativenadayiṣyamāṇāt nadayiṣyamāṇābhyām nadayiṣyamāṇebhyaḥ
Genitivenadayiṣyamāṇasya nadayiṣyamāṇayoḥ nadayiṣyamāṇānām
Locativenadayiṣyamāṇe nadayiṣyamāṇayoḥ nadayiṣyamāṇeṣu

Compound nadayiṣyamāṇa -

Adverb -nadayiṣyamāṇam -nadayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria