Declension table of ?nāditavat

Deva

MasculineSingularDualPlural
Nominativenāditavān nāditavantau nāditavantaḥ
Vocativenāditavan nāditavantau nāditavantaḥ
Accusativenāditavantam nāditavantau nāditavataḥ
Instrumentalnāditavatā nāditavadbhyām nāditavadbhiḥ
Dativenāditavate nāditavadbhyām nāditavadbhyaḥ
Ablativenāditavataḥ nāditavadbhyām nāditavadbhyaḥ
Genitivenāditavataḥ nāditavatoḥ nāditavatām
Locativenāditavati nāditavatoḥ nāditavatsu

Compound nāditavat -

Adverb -nāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria