Declension table of ?nādayitavya

Deva

MasculineSingularDualPlural
Nominativenādayitavyaḥ nādayitavyau nādayitavyāḥ
Vocativenādayitavya nādayitavyau nādayitavyāḥ
Accusativenādayitavyam nādayitavyau nādayitavyān
Instrumentalnādayitavyena nādayitavyābhyām nādayitavyaiḥ nādayitavyebhiḥ
Dativenādayitavyāya nādayitavyābhyām nādayitavyebhyaḥ
Ablativenādayitavyāt nādayitavyābhyām nādayitavyebhyaḥ
Genitivenādayitavyasya nādayitavyayoḥ nādayitavyānām
Locativenādayitavye nādayitavyayoḥ nādayitavyeṣu

Compound nādayitavya -

Adverb -nādayitavyam -nādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria