Declension table of ?nādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenādayiṣyamāṇā nādayiṣyamāṇe nādayiṣyamāṇāḥ
Vocativenādayiṣyamāṇe nādayiṣyamāṇe nādayiṣyamāṇāḥ
Accusativenādayiṣyamāṇām nādayiṣyamāṇe nādayiṣyamāṇāḥ
Instrumentalnādayiṣyamāṇayā nādayiṣyamāṇābhyām nādayiṣyamāṇābhiḥ
Dativenādayiṣyamāṇāyai nādayiṣyamāṇābhyām nādayiṣyamāṇābhyaḥ
Ablativenādayiṣyamāṇāyāḥ nādayiṣyamāṇābhyām nādayiṣyamāṇābhyaḥ
Genitivenādayiṣyamāṇāyāḥ nādayiṣyamāṇayoḥ nādayiṣyamāṇānām
Locativenādayiṣyamāṇāyām nādayiṣyamāṇayoḥ nādayiṣyamāṇāsu

Adverb -nādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria