Declension table of ?ninadiṣya

Deva

NeuterSingularDualPlural
Nominativeninadiṣyam ninadiṣye ninadiṣyāṇi
Vocativeninadiṣya ninadiṣye ninadiṣyāṇi
Accusativeninadiṣyam ninadiṣye ninadiṣyāṇi
Instrumentalninadiṣyeṇa ninadiṣyābhyām ninadiṣyaiḥ
Dativeninadiṣyāya ninadiṣyābhyām ninadiṣyebhyaḥ
Ablativeninadiṣyāt ninadiṣyābhyām ninadiṣyebhyaḥ
Genitiveninadiṣyasya ninadiṣyayoḥ ninadiṣyāṇām
Locativeninadiṣye ninadiṣyayoḥ ninadiṣyeṣu

Compound ninadiṣya -

Adverb -ninadiṣyam -ninadiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria